Considerations To Know About bhairav kavach

Wiki Article

 

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

 

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

मालिनी पुत्रकः get more info पातु पशूनश्वान् गंजास्तथा ॥

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము.

षडंगासहिथो देवो नित्यं रक्षातु भैरवह

Report this wiki page